Shabd Roop of Ghat (Akarant Pulling)


What is Shabd Roop of Ghat? Know below (शब्द रूप) shabd roop of ghat in sanskrit grammar. घट ke Akarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाघटःघटौघटाः
द्वितीयाघटम्घटौघटान्
तृतीयाघटेनघटाभ्याम्घटैः
चर्तुथीघटायघटाभ्याम्घटेभ्यः
पन्चमीघटात्घटाभ्याम्घटेभ्यः
षष्ठीघटस्यघटयोःघटानाम्
सप्तमीघटेघटयोःघटेषु
सम्बोधनहे घटहे घटौहे घटाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Ghatika
(घटिका - अकारान्त स्त्रीलिंग)
Ghoda
(घोड़ा)
Giri
(गिरि - इकारान्त पुंल्लिंग)
Govind
(गोविन्द - अकारान्त पुंल्लिंग)
Grah
(गृह - अकारान्त)
Grahani
(गृहणी - इकारान्त स्त्रीलिंग)
Guru
(गुरू)
Hani
(हानि - इकारान्त स्त्रीलिंग)
Hanumat
(हनुमत् )
Hari
(हरि)
Hast
(हस्त - अकारान्त पुंल्लिंग)
Hathi
(हाथी)
Ichchha
(इच्छा - अकारान्त स्त्रीलिंग)
Idam
(इदम् - नपुंसकलिंग)
Idam
(इदम् - पुंल्लिंग)
Idam
(इदम् - स्त्रीलिंग)
Indra
(इन्द्र - अकारान्त पुंल्लिंग)
Indu
(इन्दु - उकारान्त पुंल्लिंग)
Jagat
(जगत्)
Jal
(जल - अकारान्त नपुंसकलिंग)
जानें कुछ नयी रोचक चीजे भी :